- अत्र _atra
- 1
अत्र (अत्रा Ved.) ind. [अस्मिन् एतस्मिन् वा, इदं-एतद् वा सप्तम्याः त्रल् प्रकृतेः अश्भावश्च Tv.]1 In this place, here; अपि संनिहितो$त्र कुलपतिः Ś.1.; अत्र गृह्यते अत्र गृह्यते K.119 here-here i. e. just now.-2 In this respect, matter, or case; as to this, (serving the purpose of अस्मिन् विषये or of the forms अस्मिन् or एतस्मिन्, अस्याम्, &c. with a substantive or adjectival force); अहिंसा परमो धर्म इत्यत्र ऐकमत्यम् H.1; अलं प्रयत्नेन तवात्र R.3.5; भवन्तमेवात्र गुरुलाघवं पृच्छामि Ś.5; तदत्र परिगतार्थं कृत्वा Ś.6 informing him of this matter.-3 There, in that direction.-4 Then, at that time (Ved.); कः को$त्र भोः who is there? which of the servants is in attendance? who waits there? (used in calling out to one's servants &c.; cf. Hindustāni Kaun hai).-Comp. -अन्तरे adv. in the meanwhile, meantime. अत्रान्तरे श्रवणकातरतां गतो$स्मि Ś. 3.1.-दध्न a. (ध्नी f.) reaching so far up; as tall as this.-भवत् (m.भवान्) an honorific epithet meaning 'worthy', 'revered', 'honourable', 'your or his honour', and referring to a person that is present or near the speaker, (opp. तत्रभवत्); ˚भवती f. 'your or her lady-ship' (पूज्ये तत्रभवानत्रभवांश्च भगवानपि); अत्रभवान् प्रकृतिमापन्नः Ś.2; वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये Ś.1.2अत्र a. Ved. Not giving or enjoying protection. Bṛi. Up.-त्रः Ved. [अद्>-त्रन्] An eater, devourer; a demon, Rākṣasa.-त्रम् Food. अत्राण्यस्मै षड्भिः संभरन्ति Rv.1.79.2.
Sanskrit-English dictionary. 2013.